Declension table of ?ramyarūpa

Deva

MasculineSingularDualPlural
Nominativeramyarūpaḥ ramyarūpau ramyarūpāḥ
Vocativeramyarūpa ramyarūpau ramyarūpāḥ
Accusativeramyarūpam ramyarūpau ramyarūpān
Instrumentalramyarūpeṇa ramyarūpābhyām ramyarūpaiḥ ramyarūpebhiḥ
Dativeramyarūpāya ramyarūpābhyām ramyarūpebhyaḥ
Ablativeramyarūpāt ramyarūpābhyām ramyarūpebhyaḥ
Genitiveramyarūpasya ramyarūpayoḥ ramyarūpāṇām
Locativeramyarūpe ramyarūpayoḥ ramyarūpeṣu

Compound ramyarūpa -

Adverb -ramyarūpam -ramyarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria