Declension table of ?ramyapuṣpa

Deva

MasculineSingularDualPlural
Nominativeramyapuṣpaḥ ramyapuṣpau ramyapuṣpāḥ
Vocativeramyapuṣpa ramyapuṣpau ramyapuṣpāḥ
Accusativeramyapuṣpam ramyapuṣpau ramyapuṣpān
Instrumentalramyapuṣpeṇa ramyapuṣpābhyām ramyapuṣpaiḥ ramyapuṣpebhiḥ
Dativeramyapuṣpāya ramyapuṣpābhyām ramyapuṣpebhyaḥ
Ablativeramyapuṣpāt ramyapuṣpābhyām ramyapuṣpebhyaḥ
Genitiveramyapuṣpasya ramyapuṣpayoḥ ramyapuṣpāṇām
Locativeramyapuṣpe ramyapuṣpayoḥ ramyapuṣpeṣu

Compound ramyapuṣpa -

Adverb -ramyapuṣpam -ramyapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria