Declension table of ?ramyaphala

Deva

MasculineSingularDualPlural
Nominativeramyaphalaḥ ramyaphalau ramyaphalāḥ
Vocativeramyaphala ramyaphalau ramyaphalāḥ
Accusativeramyaphalam ramyaphalau ramyaphalān
Instrumentalramyaphalena ramyaphalābhyām ramyaphalaiḥ ramyaphalebhiḥ
Dativeramyaphalāya ramyaphalābhyām ramyaphalebhyaḥ
Ablativeramyaphalāt ramyaphalābhyām ramyaphalebhyaḥ
Genitiveramyaphalasya ramyaphalayoḥ ramyaphalānām
Locativeramyaphale ramyaphalayoḥ ramyaphaleṣu

Compound ramyaphala -

Adverb -ramyaphalam -ramyaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria