Declension table of ?ramyagrāma

Deva

MasculineSingularDualPlural
Nominativeramyagrāmaḥ ramyagrāmau ramyagrāmāḥ
Vocativeramyagrāma ramyagrāmau ramyagrāmāḥ
Accusativeramyagrāmam ramyagrāmau ramyagrāmān
Instrumentalramyagrāmeṇa ramyagrāmābhyām ramyagrāmaiḥ ramyagrāmebhiḥ
Dativeramyagrāmāya ramyagrāmābhyām ramyagrāmebhyaḥ
Ablativeramyagrāmāt ramyagrāmābhyām ramyagrāmebhyaḥ
Genitiveramyagrāmasya ramyagrāmayoḥ ramyagrāmāṇām
Locativeramyagrāme ramyagrāmayoḥ ramyagrāmeṣu

Compound ramyagrāma -

Adverb -ramyagrāmam -ramyagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria