Declension table of ramya

Deva

NeuterSingularDualPlural
Nominativeramyam ramye ramyāṇi
Vocativeramya ramye ramyāṇi
Accusativeramyam ramye ramyāṇi
Instrumentalramyeṇa ramyābhyām ramyaiḥ
Dativeramyāya ramyābhyām ramyebhyaḥ
Ablativeramyāt ramyābhyām ramyebhyaḥ
Genitiveramyasya ramyayoḥ ramyāṇām
Locativeramye ramyayoḥ ramyeṣu

Compound ramya -

Adverb -ramyam -ramyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria