Declension table of ramya

Deva

MasculineSingularDualPlural
Nominativeramyaḥ ramyau ramyāḥ
Vocativeramya ramyau ramyāḥ
Accusativeramyam ramyau ramyān
Instrumentalramyeṇa ramyābhyām ramyaiḥ ramyebhiḥ
Dativeramyāya ramyābhyām ramyebhyaḥ
Ablativeramyāt ramyābhyām ramyebhyaḥ
Genitiveramyasya ramyayoḥ ramyāṇām
Locativeramye ramyayoḥ ramyeṣu

Compound ramya -

Adverb -ramyam -ramyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria