Declension table of ramita

Deva

MasculineSingularDualPlural
Nominativeramitaḥ ramitau ramitāḥ
Vocativeramita ramitau ramitāḥ
Accusativeramitam ramitau ramitān
Instrumentalramitena ramitābhyām ramitaiḥ ramitebhiḥ
Dativeramitāya ramitābhyām ramitebhyaḥ
Ablativeramitāt ramitābhyām ramitebhyaḥ
Genitiveramitasya ramitayoḥ ramitānām
Locativeramite ramitayoḥ ramiteṣu

Compound ramita -

Adverb -ramitam -ramitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria