Declension table of ?rameśvara

Deva

MasculineSingularDualPlural
Nominativerameśvaraḥ rameśvarau rameśvarāḥ
Vocativerameśvara rameśvarau rameśvarāḥ
Accusativerameśvaram rameśvarau rameśvarān
Instrumentalrameśvareṇa rameśvarābhyām rameśvaraiḥ rameśvarebhiḥ
Dativerameśvarāya rameśvarābhyām rameśvarebhyaḥ
Ablativerameśvarāt rameśvarābhyām rameśvarebhyaḥ
Genitiverameśvarasya rameśvarayoḥ rameśvarāṇām
Locativerameśvare rameśvarayoḥ rameśvareṣu

Compound rameśvara -

Adverb -rameśvaram -rameśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria