Declension table of ?rameśa

Deva

MasculineSingularDualPlural
Nominativerameśaḥ rameśau rameśāḥ
Vocativerameśa rameśau rameśāḥ
Accusativerameśam rameśau rameśān
Instrumentalrameśena rameśābhyām rameśaiḥ rameśebhiḥ
Dativerameśāya rameśābhyām rameśebhyaḥ
Ablativerameśāt rameśābhyām rameśebhyaḥ
Genitiverameśasya rameśayoḥ rameśānām
Locativerameśe rameśayoḥ rameśeṣu

Compound rameśa -

Adverb -rameśam -rameśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria