Declension table of ?rambhāmañjarī

Deva

FeminineSingularDualPlural
Nominativerambhāmañjarī rambhāmañjaryau rambhāmañjaryaḥ
Vocativerambhāmañjari rambhāmañjaryau rambhāmañjaryaḥ
Accusativerambhāmañjarīm rambhāmañjaryau rambhāmañjarīḥ
Instrumentalrambhāmañjaryā rambhāmañjarībhyām rambhāmañjarībhiḥ
Dativerambhāmañjaryai rambhāmañjarībhyām rambhāmañjarībhyaḥ
Ablativerambhāmañjaryāḥ rambhāmañjarībhyām rambhāmañjarībhyaḥ
Genitiverambhāmañjaryāḥ rambhāmañjaryoḥ rambhāmañjarīṇām
Locativerambhāmañjaryām rambhāmañjaryoḥ rambhāmañjarīṣu

Compound rambhāmañjari - rambhāmañjarī -

Adverb -rambhāmañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria