Declension table of ?rambhābhisāra

Deva

MasculineSingularDualPlural
Nominativerambhābhisāraḥ rambhābhisārau rambhābhisārāḥ
Vocativerambhābhisāra rambhābhisārau rambhābhisārāḥ
Accusativerambhābhisāram rambhābhisārau rambhābhisārān
Instrumentalrambhābhisāreṇa rambhābhisārābhyām rambhābhisāraiḥ
Dativerambhābhisārāya rambhābhisārābhyām rambhābhisārebhyaḥ
Ablativerambhābhisārāt rambhābhisārābhyām rambhābhisārebhyaḥ
Genitiverambhābhisārasya rambhābhisārayoḥ rambhābhisārāṇām
Locativerambhābhisāre rambhābhisārayoḥ rambhābhisāreṣu

Compound rambhābhisāra -

Adverb -rambhābhisāram -rambhābhisārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria