Declension table of ?ramalabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativeramalabhūṣaṇam ramalabhūṣaṇe ramalabhūṣaṇāni
Vocativeramalabhūṣaṇa ramalabhūṣaṇe ramalabhūṣaṇāni
Accusativeramalabhūṣaṇam ramalabhūṣaṇe ramalabhūṣaṇāni
Instrumentalramalabhūṣaṇena ramalabhūṣaṇābhyām ramalabhūṣaṇaiḥ
Dativeramalabhūṣaṇāya ramalabhūṣaṇābhyām ramalabhūṣaṇebhyaḥ
Ablativeramalabhūṣaṇāt ramalabhūṣaṇābhyām ramalabhūṣaṇebhyaḥ
Genitiveramalabhūṣaṇasya ramalabhūṣaṇayoḥ ramalabhūṣaṇānām
Locativeramalabhūṣaṇe ramalabhūṣaṇayoḥ ramalabhūṣaṇeṣu

Compound ramalabhūṣaṇa -

Adverb -ramalabhūṣaṇam -ramalabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria