Declension table of ?ramalāmṛta

Deva

MasculineSingularDualPlural
Nominativeramalāmṛtaḥ ramalāmṛtau ramalāmṛtāḥ
Vocativeramalāmṛta ramalāmṛtau ramalāmṛtāḥ
Accusativeramalāmṛtam ramalāmṛtau ramalāmṛtān
Instrumentalramalāmṛtena ramalāmṛtābhyām ramalāmṛtaiḥ ramalāmṛtebhiḥ
Dativeramalāmṛtāya ramalāmṛtābhyām ramalāmṛtebhyaḥ
Ablativeramalāmṛtāt ramalāmṛtābhyām ramalāmṛtebhyaḥ
Genitiveramalāmṛtasya ramalāmṛtayoḥ ramalāmṛtānām
Locativeramalāmṛte ramalāmṛtayoḥ ramalāmṛteṣu

Compound ramalāmṛta -

Adverb -ramalāmṛtam -ramalāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria