Declension table of ?ramāveṣṭa

Deva

MasculineSingularDualPlural
Nominativeramāveṣṭaḥ ramāveṣṭau ramāveṣṭāḥ
Vocativeramāveṣṭa ramāveṣṭau ramāveṣṭāḥ
Accusativeramāveṣṭam ramāveṣṭau ramāveṣṭān
Instrumentalramāveṣṭena ramāveṣṭābhyām ramāveṣṭaiḥ ramāveṣṭebhiḥ
Dativeramāveṣṭāya ramāveṣṭābhyām ramāveṣṭebhyaḥ
Ablativeramāveṣṭāt ramāveṣṭābhyām ramāveṣṭebhyaḥ
Genitiveramāveṣṭasya ramāveṣṭayoḥ ramāveṣṭānām
Locativeramāveṣṭe ramāveṣṭayoḥ ramāveṣṭeṣu

Compound ramāveṣṭa -

Adverb -ramāveṣṭam -ramāveṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria