Declension table of ?ramānātha

Deva

MasculineSingularDualPlural
Nominativeramānāthaḥ ramānāthau ramānāthāḥ
Vocativeramānātha ramānāthau ramānāthāḥ
Accusativeramānātham ramānāthau ramānāthān
Instrumentalramānāthena ramānāthābhyām ramānāthaiḥ ramānāthebhiḥ
Dativeramānāthāya ramānāthābhyām ramānāthebhyaḥ
Ablativeramānāthāt ramānāthābhyām ramānāthebhyaḥ
Genitiveramānāthasya ramānāthayoḥ ramānāthānām
Locativeramānāthe ramānāthayoḥ ramānātheṣu

Compound ramānātha -

Adverb -ramānātham -ramānāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria