Declension table of ?ramākānta

Deva

MasculineSingularDualPlural
Nominativeramākāntaḥ ramākāntau ramākāntāḥ
Vocativeramākānta ramākāntau ramākāntāḥ
Accusativeramākāntam ramākāntau ramākāntān
Instrumentalramākāntena ramākāntābhyām ramākāntaiḥ ramākāntebhiḥ
Dativeramākāntāya ramākāntābhyām ramākāntebhyaḥ
Ablativeramākāntāt ramākāntābhyām ramākāntebhyaḥ
Genitiveramākāntasya ramākāntayoḥ ramākāntānām
Locativeramākānte ramākāntayoḥ ramākānteṣu

Compound ramākānta -

Adverb -ramākāntam -ramākāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria