Declension table of ramaṇya

Deva

MasculineSingularDualPlural
Nominativeramaṇyaḥ ramaṇyau ramaṇyāḥ
Vocativeramaṇya ramaṇyau ramaṇyāḥ
Accusativeramaṇyam ramaṇyau ramaṇyān
Instrumentalramaṇyena ramaṇyābhyām ramaṇyaiḥ ramaṇyebhiḥ
Dativeramaṇyāya ramaṇyābhyām ramaṇyebhyaḥ
Ablativeramaṇyāt ramaṇyābhyām ramaṇyebhyaḥ
Genitiveramaṇyasya ramaṇyayoḥ ramaṇyānām
Locativeramaṇye ramaṇyayoḥ ramaṇyeṣu

Compound ramaṇya -

Adverb -ramaṇyam -ramaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria