Declension table of ramaṇīyatva

Deva

NeuterSingularDualPlural
Nominativeramaṇīyatvam ramaṇīyatve ramaṇīyatvāni
Vocativeramaṇīyatva ramaṇīyatve ramaṇīyatvāni
Accusativeramaṇīyatvam ramaṇīyatve ramaṇīyatvāni
Instrumentalramaṇīyatvena ramaṇīyatvābhyām ramaṇīyatvaiḥ
Dativeramaṇīyatvāya ramaṇīyatvābhyām ramaṇīyatvebhyaḥ
Ablativeramaṇīyatvāt ramaṇīyatvābhyām ramaṇīyatvebhyaḥ
Genitiveramaṇīyatvasya ramaṇīyatvayoḥ ramaṇīyatvānām
Locativeramaṇīyatve ramaṇīyatvayoḥ ramaṇīyatveṣu

Compound ramaṇīyatva -

Adverb -ramaṇīyatvam -ramaṇīyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria