Declension table of ?ramaṇīyataratva

Deva

NeuterSingularDualPlural
Nominativeramaṇīyataratvam ramaṇīyataratve ramaṇīyataratvāni
Vocativeramaṇīyataratva ramaṇīyataratve ramaṇīyataratvāni
Accusativeramaṇīyataratvam ramaṇīyataratve ramaṇīyataratvāni
Instrumentalramaṇīyataratvena ramaṇīyataratvābhyām ramaṇīyataratvaiḥ
Dativeramaṇīyataratvāya ramaṇīyataratvābhyām ramaṇīyataratvebhyaḥ
Ablativeramaṇīyataratvāt ramaṇīyataratvābhyām ramaṇīyataratvebhyaḥ
Genitiveramaṇīyataratvasya ramaṇīyataratvayoḥ ramaṇīyataratvānām
Locativeramaṇīyataratve ramaṇīyataratvayoḥ ramaṇīyataratveṣu

Compound ramaṇīyataratva -

Adverb -ramaṇīyataratvam -ramaṇīyataratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria