Declension table of ?ramaṇīyatarā

Deva

FeminineSingularDualPlural
Nominativeramaṇīyatarā ramaṇīyatare ramaṇīyatarāḥ
Vocativeramaṇīyatare ramaṇīyatare ramaṇīyatarāḥ
Accusativeramaṇīyatarām ramaṇīyatare ramaṇīyatarāḥ
Instrumentalramaṇīyatarayā ramaṇīyatarābhyām ramaṇīyatarābhiḥ
Dativeramaṇīyatarāyai ramaṇīyatarābhyām ramaṇīyatarābhyaḥ
Ablativeramaṇīyatarāyāḥ ramaṇīyatarābhyām ramaṇīyatarābhyaḥ
Genitiveramaṇīyatarāyāḥ ramaṇīyatarayoḥ ramaṇīyatarāṇām
Locativeramaṇīyatarāyām ramaṇīyatarayoḥ ramaṇīyatarāsu

Adverb -ramaṇīyataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria