Declension table of ?ramaṇīyatama

Deva

NeuterSingularDualPlural
Nominativeramaṇīyatamam ramaṇīyatame ramaṇīyatamāni
Vocativeramaṇīyatama ramaṇīyatame ramaṇīyatamāni
Accusativeramaṇīyatamam ramaṇīyatame ramaṇīyatamāni
Instrumentalramaṇīyatamena ramaṇīyatamābhyām ramaṇīyatamaiḥ
Dativeramaṇīyatamāya ramaṇīyatamābhyām ramaṇīyatamebhyaḥ
Ablativeramaṇīyatamāt ramaṇīyatamābhyām ramaṇīyatamebhyaḥ
Genitiveramaṇīyatamasya ramaṇīyatamayoḥ ramaṇīyatamānām
Locativeramaṇīyatame ramaṇīyatamayoḥ ramaṇīyatameṣu

Compound ramaṇīyatama -

Adverb -ramaṇīyatamam -ramaṇīyatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria