Declension table of ramaṇīyatā

Deva

FeminineSingularDualPlural
Nominativeramaṇīyatā ramaṇīyate ramaṇīyatāḥ
Vocativeramaṇīyate ramaṇīyate ramaṇīyatāḥ
Accusativeramaṇīyatām ramaṇīyate ramaṇīyatāḥ
Instrumentalramaṇīyatayā ramaṇīyatābhyām ramaṇīyatābhiḥ
Dativeramaṇīyatāyai ramaṇīyatābhyām ramaṇīyatābhyaḥ
Ablativeramaṇīyatāyāḥ ramaṇīyatābhyām ramaṇīyatābhyaḥ
Genitiveramaṇīyatāyāḥ ramaṇīyatayoḥ ramaṇīyatānām
Locativeramaṇīyatāyām ramaṇīyatayoḥ ramaṇīyatāsu

Adverb -ramaṇīyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria