Declension table of ?ramaṇīyajanman

Deva

NeuterSingularDualPlural
Nominativeramaṇīyajanma ramaṇīyajanmanī ramaṇīyajanmāni
Vocativeramaṇīyajanman ramaṇīyajanma ramaṇīyajanmanī ramaṇīyajanmāni
Accusativeramaṇīyajanma ramaṇīyajanmanī ramaṇīyajanmāni
Instrumentalramaṇīyajanmanā ramaṇīyajanmabhyām ramaṇīyajanmabhiḥ
Dativeramaṇīyajanmane ramaṇīyajanmabhyām ramaṇīyajanmabhyaḥ
Ablativeramaṇīyajanmanaḥ ramaṇīyajanmabhyām ramaṇīyajanmabhyaḥ
Genitiveramaṇīyajanmanaḥ ramaṇīyajanmanoḥ ramaṇīyajanmanām
Locativeramaṇīyajanmani ramaṇīyajanmanoḥ ramaṇīyajanmasu

Compound ramaṇīyajanma -

Adverb -ramaṇīyajanma -ramaṇīyajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria