Declension table of ?ramaṇīyajanman

Deva

MasculineSingularDualPlural
Nominativeramaṇīyajanmā ramaṇīyajanmānau ramaṇīyajanmānaḥ
Vocativeramaṇīyajanman ramaṇīyajanmānau ramaṇīyajanmānaḥ
Accusativeramaṇīyajanmānam ramaṇīyajanmānau ramaṇīyajanmanaḥ
Instrumentalramaṇīyajanmanā ramaṇīyajanmabhyām ramaṇīyajanmabhiḥ
Dativeramaṇīyajanmane ramaṇīyajanmabhyām ramaṇīyajanmabhyaḥ
Ablativeramaṇīyajanmanaḥ ramaṇīyajanmabhyām ramaṇīyajanmabhyaḥ
Genitiveramaṇīyajanmanaḥ ramaṇīyajanmanoḥ ramaṇīyajanmanām
Locativeramaṇīyajanmani ramaṇīyajanmanoḥ ramaṇīyajanmasu

Compound ramaṇīyajanma -

Adverb -ramaṇīyajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria