Declension table of ?ramaṇīyacaraṇā

Deva

FeminineSingularDualPlural
Nominativeramaṇīyacaraṇā ramaṇīyacaraṇe ramaṇīyacaraṇāḥ
Vocativeramaṇīyacaraṇe ramaṇīyacaraṇe ramaṇīyacaraṇāḥ
Accusativeramaṇīyacaraṇām ramaṇīyacaraṇe ramaṇīyacaraṇāḥ
Instrumentalramaṇīyacaraṇayā ramaṇīyacaraṇābhyām ramaṇīyacaraṇābhiḥ
Dativeramaṇīyacaraṇāyai ramaṇīyacaraṇābhyām ramaṇīyacaraṇābhyaḥ
Ablativeramaṇīyacaraṇāyāḥ ramaṇīyacaraṇābhyām ramaṇīyacaraṇābhyaḥ
Genitiveramaṇīyacaraṇāyāḥ ramaṇīyacaraṇayoḥ ramaṇīyacaraṇānām
Locativeramaṇīyacaraṇāyām ramaṇīyacaraṇayoḥ ramaṇīyacaraṇāsu

Adverb -ramaṇīyacaraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria