Declension table of ?ramaṇīyacaraṇa

Deva

NeuterSingularDualPlural
Nominativeramaṇīyacaraṇam ramaṇīyacaraṇe ramaṇīyacaraṇāni
Vocativeramaṇīyacaraṇa ramaṇīyacaraṇe ramaṇīyacaraṇāni
Accusativeramaṇīyacaraṇam ramaṇīyacaraṇe ramaṇīyacaraṇāni
Instrumentalramaṇīyacaraṇena ramaṇīyacaraṇābhyām ramaṇīyacaraṇaiḥ
Dativeramaṇīyacaraṇāya ramaṇīyacaraṇābhyām ramaṇīyacaraṇebhyaḥ
Ablativeramaṇīyacaraṇāt ramaṇīyacaraṇābhyām ramaṇīyacaraṇebhyaḥ
Genitiveramaṇīyacaraṇasya ramaṇīyacaraṇayoḥ ramaṇīyacaraṇānām
Locativeramaṇīyacaraṇe ramaṇīyacaraṇayoḥ ramaṇīyacaraṇeṣu

Compound ramaṇīyacaraṇa -

Adverb -ramaṇīyacaraṇam -ramaṇīyacaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria