Declension table of ?ramaṇīyacaraṇa

Deva

MasculineSingularDualPlural
Nominativeramaṇīyacaraṇaḥ ramaṇīyacaraṇau ramaṇīyacaraṇāḥ
Vocativeramaṇīyacaraṇa ramaṇīyacaraṇau ramaṇīyacaraṇāḥ
Accusativeramaṇīyacaraṇam ramaṇīyacaraṇau ramaṇīyacaraṇān
Instrumentalramaṇīyacaraṇena ramaṇīyacaraṇābhyām ramaṇīyacaraṇaiḥ ramaṇīyacaraṇebhiḥ
Dativeramaṇīyacaraṇāya ramaṇīyacaraṇābhyām ramaṇīyacaraṇebhyaḥ
Ablativeramaṇīyacaraṇāt ramaṇīyacaraṇābhyām ramaṇīyacaraṇebhyaḥ
Genitiveramaṇīyacaraṇasya ramaṇīyacaraṇayoḥ ramaṇīyacaraṇānām
Locativeramaṇīyacaraṇe ramaṇīyacaraṇayoḥ ramaṇīyacaraṇeṣu

Compound ramaṇīyacaraṇa -

Adverb -ramaṇīyacaraṇam -ramaṇīyacaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria