Declension table of ?ramaṇīyaḍāmarā

Deva

FeminineSingularDualPlural
Nominativeramaṇīyaḍāmarā ramaṇīyaḍāmare ramaṇīyaḍāmarāḥ
Vocativeramaṇīyaḍāmare ramaṇīyaḍāmare ramaṇīyaḍāmarāḥ
Accusativeramaṇīyaḍāmarām ramaṇīyaḍāmare ramaṇīyaḍāmarāḥ
Instrumentalramaṇīyaḍāmarayā ramaṇīyaḍāmarābhyām ramaṇīyaḍāmarābhiḥ
Dativeramaṇīyaḍāmarāyai ramaṇīyaḍāmarābhyām ramaṇīyaḍāmarābhyaḥ
Ablativeramaṇīyaḍāmarāyāḥ ramaṇīyaḍāmarābhyām ramaṇīyaḍāmarābhyaḥ
Genitiveramaṇīyaḍāmarāyāḥ ramaṇīyaḍāmarayoḥ ramaṇīyaḍāmarāṇām
Locativeramaṇīyaḍāmarāyām ramaṇīyaḍāmarayoḥ ramaṇīyaḍāmarāsu

Adverb -ramaṇīyaḍāmaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria