Declension table of ?ramaṇīyaḍāmara

Deva

NeuterSingularDualPlural
Nominativeramaṇīyaḍāmaram ramaṇīyaḍāmare ramaṇīyaḍāmarāṇi
Vocativeramaṇīyaḍāmara ramaṇīyaḍāmare ramaṇīyaḍāmarāṇi
Accusativeramaṇīyaḍāmaram ramaṇīyaḍāmare ramaṇīyaḍāmarāṇi
Instrumentalramaṇīyaḍāmareṇa ramaṇīyaḍāmarābhyām ramaṇīyaḍāmaraiḥ
Dativeramaṇīyaḍāmarāya ramaṇīyaḍāmarābhyām ramaṇīyaḍāmarebhyaḥ
Ablativeramaṇīyaḍāmarāt ramaṇīyaḍāmarābhyām ramaṇīyaḍāmarebhyaḥ
Genitiveramaṇīyaḍāmarasya ramaṇīyaḍāmarayoḥ ramaṇīyaḍāmarāṇām
Locativeramaṇīyaḍāmare ramaṇīyaḍāmarayoḥ ramaṇīyaḍāmareṣu

Compound ramaṇīyaḍāmara -

Adverb -ramaṇīyaḍāmaram -ramaṇīyaḍāmarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria