Declension table of ramaṇīya

Deva

NeuterSingularDualPlural
Nominativeramaṇīyam ramaṇīye ramaṇīyāni
Vocativeramaṇīya ramaṇīye ramaṇīyāni
Accusativeramaṇīyam ramaṇīye ramaṇīyāni
Instrumentalramaṇīyena ramaṇīyābhyām ramaṇīyaiḥ
Dativeramaṇīyāya ramaṇīyābhyām ramaṇīyebhyaḥ
Ablativeramaṇīyāt ramaṇīyābhyām ramaṇīyebhyaḥ
Genitiveramaṇīyasya ramaṇīyayoḥ ramaṇīyānām
Locativeramaṇīye ramaṇīyayoḥ ramaṇīyeṣu

Compound ramaṇīya -

Adverb -ramaṇīyam -ramaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria