Declension table of ramaṇīya

Deva

MasculineSingularDualPlural
Nominativeramaṇīyaḥ ramaṇīyau ramaṇīyāḥ
Vocativeramaṇīya ramaṇīyau ramaṇīyāḥ
Accusativeramaṇīyam ramaṇīyau ramaṇīyān
Instrumentalramaṇīyena ramaṇīyābhyām ramaṇīyaiḥ ramaṇīyebhiḥ
Dativeramaṇīyāya ramaṇīyābhyām ramaṇīyebhyaḥ
Ablativeramaṇīyāt ramaṇīyābhyām ramaṇīyebhyaḥ
Genitiveramaṇīyasya ramaṇīyayoḥ ramaṇīyānām
Locativeramaṇīye ramaṇīyayoḥ ramaṇīyeṣu

Compound ramaṇīya -

Adverb -ramaṇīyam -ramaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria