Declension table of ?ramaṇīsaktā

Deva

FeminineSingularDualPlural
Nominativeramaṇīsaktā ramaṇīsakte ramaṇīsaktāḥ
Vocativeramaṇīsakte ramaṇīsakte ramaṇīsaktāḥ
Accusativeramaṇīsaktām ramaṇīsakte ramaṇīsaktāḥ
Instrumentalramaṇīsaktayā ramaṇīsaktābhyām ramaṇīsaktābhiḥ
Dativeramaṇīsaktāyai ramaṇīsaktābhyām ramaṇīsaktābhyaḥ
Ablativeramaṇīsaktāyāḥ ramaṇīsaktābhyām ramaṇīsaktābhyaḥ
Genitiveramaṇīsaktāyāḥ ramaṇīsaktayoḥ ramaṇīsaktānām
Locativeramaṇīsaktāyām ramaṇīsaktayoḥ ramaṇīsaktāsu

Adverb -ramaṇīsaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria