Declension table of ?ramaṇīsakta

Deva

NeuterSingularDualPlural
Nominativeramaṇīsaktam ramaṇīsakte ramaṇīsaktāni
Vocativeramaṇīsakta ramaṇīsakte ramaṇīsaktāni
Accusativeramaṇīsaktam ramaṇīsakte ramaṇīsaktāni
Instrumentalramaṇīsaktena ramaṇīsaktābhyām ramaṇīsaktaiḥ
Dativeramaṇīsaktāya ramaṇīsaktābhyām ramaṇīsaktebhyaḥ
Ablativeramaṇīsaktāt ramaṇīsaktābhyām ramaṇīsaktebhyaḥ
Genitiveramaṇīsaktasya ramaṇīsaktayoḥ ramaṇīsaktānām
Locativeramaṇīsakte ramaṇīsaktayoḥ ramaṇīsakteṣu

Compound ramaṇīsakta -

Adverb -ramaṇīsaktam -ramaṇīsaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria