Declension table of ?ramaṇīsakta

Deva

MasculineSingularDualPlural
Nominativeramaṇīsaktaḥ ramaṇīsaktau ramaṇīsaktāḥ
Vocativeramaṇīsakta ramaṇīsaktau ramaṇīsaktāḥ
Accusativeramaṇīsaktam ramaṇīsaktau ramaṇīsaktān
Instrumentalramaṇīsaktena ramaṇīsaktābhyām ramaṇīsaktaiḥ ramaṇīsaktebhiḥ
Dativeramaṇīsaktāya ramaṇīsaktābhyām ramaṇīsaktebhyaḥ
Ablativeramaṇīsaktāt ramaṇīsaktābhyām ramaṇīsaktebhyaḥ
Genitiveramaṇīsaktasya ramaṇīsaktayoḥ ramaṇīsaktānām
Locativeramaṇīsakte ramaṇīsaktayoḥ ramaṇīsakteṣu

Compound ramaṇīsakta -

Adverb -ramaṇīsaktam -ramaṇīsaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria