Declension table of ramaṇavasati

Deva

FeminineSingularDualPlural
Nominativeramaṇavasatiḥ ramaṇavasatī ramaṇavasatayaḥ
Vocativeramaṇavasate ramaṇavasatī ramaṇavasatayaḥ
Accusativeramaṇavasatim ramaṇavasatī ramaṇavasatīḥ
Instrumentalramaṇavasatyā ramaṇavasatibhyām ramaṇavasatibhiḥ
Dativeramaṇavasatyai ramaṇavasataye ramaṇavasatibhyām ramaṇavasatibhyaḥ
Ablativeramaṇavasatyāḥ ramaṇavasateḥ ramaṇavasatibhyām ramaṇavasatibhyaḥ
Genitiveramaṇavasatyāḥ ramaṇavasateḥ ramaṇavasatyoḥ ramaṇavasatīnām
Locativeramaṇavasatyām ramaṇavasatau ramaṇavasatyoḥ ramaṇavasatiṣu

Compound ramaṇavasati -

Adverb -ramaṇavasati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria