Declension table of ?ramaṇaka

Deva

NeuterSingularDualPlural
Nominativeramaṇakam ramaṇake ramaṇakāni
Vocativeramaṇaka ramaṇake ramaṇakāni
Accusativeramaṇakam ramaṇake ramaṇakāni
Instrumentalramaṇakena ramaṇakābhyām ramaṇakaiḥ
Dativeramaṇakāya ramaṇakābhyām ramaṇakebhyaḥ
Ablativeramaṇakāt ramaṇakābhyām ramaṇakebhyaḥ
Genitiveramaṇakasya ramaṇakayoḥ ramaṇakānām
Locativeramaṇake ramaṇakayoḥ ramaṇakeṣu

Compound ramaṇaka -

Adverb -ramaṇakam -ramaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria