Declension table of ?ramaṇaka

Deva

MasculineSingularDualPlural
Nominativeramaṇakaḥ ramaṇakau ramaṇakāḥ
Vocativeramaṇaka ramaṇakau ramaṇakāḥ
Accusativeramaṇakam ramaṇakau ramaṇakān
Instrumentalramaṇakena ramaṇakābhyām ramaṇakaiḥ ramaṇakebhiḥ
Dativeramaṇakāya ramaṇakābhyām ramaṇakebhyaḥ
Ablativeramaṇakāt ramaṇakābhyām ramaṇakebhyaḥ
Genitiveramaṇakasya ramaṇakayoḥ ramaṇakānām
Locativeramaṇake ramaṇakayoḥ ramaṇakeṣu

Compound ramaṇaka -

Adverb -ramaṇakam -ramaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria