Declension table of ?ramaṇāsaktā

Deva

FeminineSingularDualPlural
Nominativeramaṇāsaktā ramaṇāsakte ramaṇāsaktāḥ
Vocativeramaṇāsakte ramaṇāsakte ramaṇāsaktāḥ
Accusativeramaṇāsaktām ramaṇāsakte ramaṇāsaktāḥ
Instrumentalramaṇāsaktayā ramaṇāsaktābhyām ramaṇāsaktābhiḥ
Dativeramaṇāsaktāyai ramaṇāsaktābhyām ramaṇāsaktābhyaḥ
Ablativeramaṇāsaktāyāḥ ramaṇāsaktābhyām ramaṇāsaktābhyaḥ
Genitiveramaṇāsaktāyāḥ ramaṇāsaktayoḥ ramaṇāsaktānām
Locativeramaṇāsaktāyām ramaṇāsaktayoḥ ramaṇāsaktāsu

Adverb -ramaṇāsaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria