Declension table of ?ramaṇāsakta

Deva

NeuterSingularDualPlural
Nominativeramaṇāsaktam ramaṇāsakte ramaṇāsaktāni
Vocativeramaṇāsakta ramaṇāsakte ramaṇāsaktāni
Accusativeramaṇāsaktam ramaṇāsakte ramaṇāsaktāni
Instrumentalramaṇāsaktena ramaṇāsaktābhyām ramaṇāsaktaiḥ
Dativeramaṇāsaktāya ramaṇāsaktābhyām ramaṇāsaktebhyaḥ
Ablativeramaṇāsaktāt ramaṇāsaktābhyām ramaṇāsaktebhyaḥ
Genitiveramaṇāsaktasya ramaṇāsaktayoḥ ramaṇāsaktānām
Locativeramaṇāsakte ramaṇāsaktayoḥ ramaṇāsakteṣu

Compound ramaṇāsakta -

Adverb -ramaṇāsaktam -ramaṇāsaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria