Declension table of ?raktotpalābhā

Deva

FeminineSingularDualPlural
Nominativeraktotpalābhā raktotpalābhe raktotpalābhāḥ
Vocativeraktotpalābhe raktotpalābhe raktotpalābhāḥ
Accusativeraktotpalābhām raktotpalābhe raktotpalābhāḥ
Instrumentalraktotpalābhayā raktotpalābhābhyām raktotpalābhābhiḥ
Dativeraktotpalābhāyai raktotpalābhābhyām raktotpalābhābhyaḥ
Ablativeraktotpalābhāyāḥ raktotpalābhābhyām raktotpalābhābhyaḥ
Genitiveraktotpalābhāyāḥ raktotpalābhayoḥ raktotpalābhānām
Locativeraktotpalābhāyām raktotpalābhayoḥ raktotpalābhāsu

Adverb -raktotpalābham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria