Declension table of ?raktotpalābha

Deva

MasculineSingularDualPlural
Nominativeraktotpalābhaḥ raktotpalābhau raktotpalābhāḥ
Vocativeraktotpalābha raktotpalābhau raktotpalābhāḥ
Accusativeraktotpalābham raktotpalābhau raktotpalābhān
Instrumentalraktotpalābhena raktotpalābhābhyām raktotpalābhaiḥ raktotpalābhebhiḥ
Dativeraktotpalābhāya raktotpalābhābhyām raktotpalābhebhyaḥ
Ablativeraktotpalābhāt raktotpalābhābhyām raktotpalābhebhyaḥ
Genitiveraktotpalābhasya raktotpalābhayoḥ raktotpalābhānām
Locativeraktotpalābhe raktotpalābhayoḥ raktotpalābheṣu

Compound raktotpalābha -

Adverb -raktotpalābham -raktotpalābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria