Declension table of ?raktotkliṣṭa

Deva

MasculineSingularDualPlural
Nominativeraktotkliṣṭaḥ raktotkliṣṭau raktotkliṣṭāḥ
Vocativeraktotkliṣṭa raktotkliṣṭau raktotkliṣṭāḥ
Accusativeraktotkliṣṭam raktotkliṣṭau raktotkliṣṭān
Instrumentalraktotkliṣṭena raktotkliṣṭābhyām raktotkliṣṭaiḥ raktotkliṣṭebhiḥ
Dativeraktotkliṣṭāya raktotkliṣṭābhyām raktotkliṣṭebhyaḥ
Ablativeraktotkliṣṭāt raktotkliṣṭābhyām raktotkliṣṭebhyaḥ
Genitiveraktotkliṣṭasya raktotkliṣṭayoḥ raktotkliṣṭānām
Locativeraktotkliṣṭe raktotkliṣṭayoḥ raktotkliṣṭeṣu

Compound raktotkliṣṭa -

Adverb -raktotkliṣṭam -raktotkliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria