Declension table of ?raktaśmaśru

Deva

NeuterSingularDualPlural
Nominativeraktaśmaśru raktaśmaśruṇī raktaśmaśrūṇi
Vocativeraktaśmaśru raktaśmaśruṇī raktaśmaśrūṇi
Accusativeraktaśmaśru raktaśmaśruṇī raktaśmaśrūṇi
Instrumentalraktaśmaśruṇā raktaśmaśrubhyām raktaśmaśrubhiḥ
Dativeraktaśmaśruṇe raktaśmaśrubhyām raktaśmaśrubhyaḥ
Ablativeraktaśmaśruṇaḥ raktaśmaśrubhyām raktaśmaśrubhyaḥ
Genitiveraktaśmaśruṇaḥ raktaśmaśruṇoḥ raktaśmaśrūṇām
Locativeraktaśmaśruṇi raktaśmaśruṇoḥ raktaśmaśruṣu

Compound raktaśmaśru -

Adverb -raktaśmaśru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria