Declension table of ?raktaśmaśru

Deva

MasculineSingularDualPlural
Nominativeraktaśmaśruḥ raktaśmaśrū raktaśmaśravaḥ
Vocativeraktaśmaśro raktaśmaśrū raktaśmaśravaḥ
Accusativeraktaśmaśrum raktaśmaśrū raktaśmaśrūn
Instrumentalraktaśmaśruṇā raktaśmaśrubhyām raktaśmaśrubhiḥ
Dativeraktaśmaśrave raktaśmaśrubhyām raktaśmaśrubhyaḥ
Ablativeraktaśmaśroḥ raktaśmaśrubhyām raktaśmaśrubhyaḥ
Genitiveraktaśmaśroḥ raktaśmaśrvoḥ raktaśmaśrūṇām
Locativeraktaśmaśrau raktaśmaśrvoḥ raktaśmaśruṣu

Compound raktaśmaśru -

Adverb -raktaśmaśru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria