Declension table of ?raktaśīrṣaka

Deva

MasculineSingularDualPlural
Nominativeraktaśīrṣakaḥ raktaśīrṣakau raktaśīrṣakāḥ
Vocativeraktaśīrṣaka raktaśīrṣakau raktaśīrṣakāḥ
Accusativeraktaśīrṣakam raktaśīrṣakau raktaśīrṣakān
Instrumentalraktaśīrṣakeṇa raktaśīrṣakābhyām raktaśīrṣakaiḥ raktaśīrṣakebhiḥ
Dativeraktaśīrṣakāya raktaśīrṣakābhyām raktaśīrṣakebhyaḥ
Ablativeraktaśīrṣakāt raktaśīrṣakābhyām raktaśīrṣakebhyaḥ
Genitiveraktaśīrṣakasya raktaśīrṣakayoḥ raktaśīrṣakāṇām
Locativeraktaśīrṣake raktaśīrṣakayoḥ raktaśīrṣakeṣu

Compound raktaśīrṣaka -

Adverb -raktaśīrṣakam -raktaśīrṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria