Declension table of ?raktaśāsana

Deva

NeuterSingularDualPlural
Nominativeraktaśāsanam raktaśāsane raktaśāsanāni
Vocativeraktaśāsana raktaśāsane raktaśāsanāni
Accusativeraktaśāsanam raktaśāsane raktaśāsanāni
Instrumentalraktaśāsanena raktaśāsanābhyām raktaśāsanaiḥ
Dativeraktaśāsanāya raktaśāsanābhyām raktaśāsanebhyaḥ
Ablativeraktaśāsanāt raktaśāsanābhyām raktaśāsanebhyaḥ
Genitiveraktaśāsanasya raktaśāsanayoḥ raktaśāsanānām
Locativeraktaśāsane raktaśāsanayoḥ raktaśāsaneṣu

Compound raktaśāsana -

Adverb -raktaśāsanam -raktaśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria