Declension table of ?raktavirakta

Deva

NeuterSingularDualPlural
Nominativeraktaviraktam raktavirakte raktaviraktāni
Vocativeraktavirakta raktavirakte raktaviraktāni
Accusativeraktaviraktam raktavirakte raktaviraktāni
Instrumentalraktaviraktena raktaviraktābhyām raktaviraktaiḥ
Dativeraktaviraktāya raktaviraktābhyām raktaviraktebhyaḥ
Ablativeraktaviraktāt raktaviraktābhyām raktaviraktebhyaḥ
Genitiveraktaviraktasya raktaviraktayoḥ raktaviraktānām
Locativeraktavirakte raktaviraktayoḥ raktavirakteṣu

Compound raktavirakta -

Adverb -raktaviraktam -raktaviraktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria