Declension table of ?raktavidradhi

Deva

MasculineSingularDualPlural
Nominativeraktavidradhiḥ raktavidradhī raktavidradhayaḥ
Vocativeraktavidradhe raktavidradhī raktavidradhayaḥ
Accusativeraktavidradhim raktavidradhī raktavidradhīn
Instrumentalraktavidradhinā raktavidradhibhyām raktavidradhibhiḥ
Dativeraktavidradhaye raktavidradhibhyām raktavidradhibhyaḥ
Ablativeraktavidradheḥ raktavidradhibhyām raktavidradhibhyaḥ
Genitiveraktavidradheḥ raktavidradhyoḥ raktavidradhīnām
Locativeraktavidradhau raktavidradhyoḥ raktavidradhiṣu

Compound raktavidradhi -

Adverb -raktavidradhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria