Declension table of ?raktavartmaka

Deva

MasculineSingularDualPlural
Nominativeraktavartmakaḥ raktavartmakau raktavartmakāḥ
Vocativeraktavartmaka raktavartmakau raktavartmakāḥ
Accusativeraktavartmakam raktavartmakau raktavartmakān
Instrumentalraktavartmakena raktavartmakābhyām raktavartmakaiḥ raktavartmakebhiḥ
Dativeraktavartmakāya raktavartmakābhyām raktavartmakebhyaḥ
Ablativeraktavartmakāt raktavartmakābhyām raktavartmakebhyaḥ
Genitiveraktavartmakasya raktavartmakayoḥ raktavartmakānām
Locativeraktavartmake raktavartmakayoḥ raktavartmakeṣu

Compound raktavartmaka -

Adverb -raktavartmakam -raktavartmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria