Declension table of ?raktavardhana

Deva

MasculineSingularDualPlural
Nominativeraktavardhanaḥ raktavardhanau raktavardhanāḥ
Vocativeraktavardhana raktavardhanau raktavardhanāḥ
Accusativeraktavardhanam raktavardhanau raktavardhanān
Instrumentalraktavardhanena raktavardhanābhyām raktavardhanaiḥ raktavardhanebhiḥ
Dativeraktavardhanāya raktavardhanābhyām raktavardhanebhyaḥ
Ablativeraktavardhanāt raktavardhanābhyām raktavardhanebhyaḥ
Genitiveraktavardhanasya raktavardhanayoḥ raktavardhanānām
Locativeraktavardhane raktavardhanayoḥ raktavardhaneṣu

Compound raktavardhana -

Adverb -raktavardhanam -raktavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria